THE SMART TRICK OF BHAIRAV KAVACH THAT NO ONE IS DISCUSSING

The smart Trick of bhairav kavach That No One is Discussing

The smart Trick of bhairav kavach That No One is Discussing

Blog Article



न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २०॥

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

This portion has numerous troubles. Be sure to assist increase it or focus on these issues about the talk webpage. (Learn the way and when to remove these template messages)

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

डाकिनीपुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ॥ १०॥

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ



बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता here है, वह सभी भौतिक सुखों को प्राप्त करता है।

ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।

Report this page